Hinduism History Practices Mantras podcast

Dhoomralochana Vadha Chapter 6 Durga Daptashati

0:00
3:56
Manda indietro di 15 secondi
Manda avanti di 15 secondi
dhyānaṃ nagādhīśvara viṣtrāṃ phaṇi phaṇōttṃsōru ratnāvaḻī bhāsvad dēha latāṃ nibh'u nētrayōdbhāsitām । mālā kumbha kapāla nīraja karāṃ chandrā ardha chūḍhāmbarāṃ sarvēśvara bhairavāṅga nilayāṃ padmāvatīchintayē ॥ ṛṣiruvācha ॥1॥ ityākarṇya vachō dēvyāḥ sa dūtō'marṣapūritaḥ । samāchaṣṭa samāgamya daityarājāya vistarāt ॥ 2 ॥ tasya dūtasya tadvākyamākarṇyāsurarāṭ tataḥ । sa krōdhaḥ prāha daityānāmadhipaṃ dhūmralōchanam ॥3॥ hē dhūmralōchanāśu tvaṃ svasainya parivāritaḥ। tāmānaya ballādduṣṭāṃ kēśākarṣaṇa vihvalām ॥4॥ tatparitrāṇadaḥ kaśchidyadi vōttiṣṭhatē'paraḥ। sa hantavyō'marōvāpi yakṣō gandharva ēva vā ॥5॥ ṛṣiruvācha ॥6॥ tēnājñaptastataḥ śīghraṃ sa daityō dhūmralōchanaḥ। vṛtaḥ ṣaṣṭyā sahasrāṇāṃ asurāṇāndrutaṃyamau ॥6॥ na dṛṣṭvā tāṃ tatō dēvīṃ tuhināchala saṃsthitāṃ। jagādōchchaiḥ prayāhīti mūlaṃ śumbaniśumbhayōḥ ॥8॥ na chētprītyādya bhavatī madbhartāramupaiṣyati tatō balānnayāmyēṣa kēśākarṣaṇavihvalām ॥9॥ dēvyuvācha ॥10॥ daityēśvarēṇa prahitō balavānbalasaṃvṛtaḥ। balānnayasi māmēvaṃ tataḥ kiṃ tē karōmyaham ॥11॥ -- Devi Mahatmyam Durga Saptasati Chapter 6 Read full text in Vignanam App: https://vignanam.page.link/T3xsJ2BwFurMu5qRA

Altri episodi di "Hinduism History Practices Mantras"