Hinduism History Practices Mantras podcast

Namasthasyai Slokas Durga Sapthasathi Sapthasathi 5

0:00
12:23
Retroceder 15 segundos
Avanzar 15 segundos
Fifth Chapter of Sree Durga Sapthasathi is chanted here.It is called Devi Dhootha Samvadha.This contains the famous Sloka ' Yaa Devi Sarva Bhooteshu ' अस्य श्री उत्तरचरित्रस्य रुद्र ऋषिः । श्री महासरस्वती देवता । अनुष्टुप्छन्धः ।भीमा शक्तिः । भ्रामरी बीजम् । सूर्यस्तत्वम् । सामवेदः । स्वरूपम् । श्री महासरस्वतिप्रीत्यर्थे । उत्तरचरित्रपाठे विनियोगः ॥ ध्यानं घण्टाशूलहलानि शङ्ख मुसले चक्रं धनुः सायकं हस्ताब्जैर्धदतीं घनान्तविलसच्छीतांशुतुल्यप्रभां गौरी देह समुद्भवां त्रिजगतां आधारभूतां महा पूर्वामत्र सरस्वती मनुभजे शुम्भादिदैत्यार्दिनीं॥ ॥ऋषिरुवाच॥ ॥ 1 ॥ पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः त्रैलोक्यं यज्ञ्य भागाश्च हृता मदबलाश्रयात् ॥2॥ तावेव सूर्यतां तद्वदधिकारं तथैन्दवं कौबेरमथ याम्यं चक्रान्ते वरुणस्य च तावेव पवनर्द्धिऽं च चक्रतुर्वह्नि कर्मच ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः ॥3॥ हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृता। महासुराभ्यां तां देवीं संस्मरन्त्यपराजितां ॥4॥ तयास्माकं वरो दत्तो यधापत्सु स्मृताखिलाः। भवतां नाशयिष्यामि तत्क्षणात्परमापदः ॥5॥ इतिकृत्वा मतिं देवा हिमवन्तं नगेश्वरं। जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः ॥6॥ देवा ऊचुः नमो देव्यै महादेव्यै शिवायै सततं नमः। नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्मतां ॥6॥ रौद्राय नमो नित्यायै गौर्यै धात्र्यै नमो नमः ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नमः ॥8॥ कल्याण्यै प्रणता वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः। नैरृत्यै भूभृतां लक्ष्मै शर्वाण्यै ते नमो नमः ॥9॥ दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥10॥ अतिसौम्यतिरौद्रायै नतास्तस्यै नमो नमः नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥11॥ यादेवी सर्वभूतेषू विष्णुमायेति शब्धिता। नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥12 यादेवी सर्वभूतेषू चेतनेत्यभिधीयते। नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥13॥ यादेवी सर्वभूतेषू बुद्धिरूपेण संस्थिता। नमस्तस्यै, नमस्तस्यै,नमस्तस्यै नमोनमः ॥14॥ -- देवी माहात्म्यं दुर्गा सप्तशति पञ्चमोऽध्यायः Read full text in Vignanam App: https://vignanam.page.link/QnjvcZp36GSPGccd9

Otros episodios de "Hinduism History Practices Mantras"