
Navgrah Stuti नवग्रह स्तुति
Navgrah Stuti नवग्रह स्तुति
ॐ आदिदेव नमस्तुभ्यं सप्तसप्ते दिवाकरः ॥
आयुरारोग्यं मे देहि कुरू शांतिं शुभप्रदाम् ॥
रोहिणीश सुधामूर्ते सुधारूप सुधाशन ॥
सोम सौम्यो भवास्माकं सर्वारिष्टं निवारय ॥
कुज कुप्रभवोऽपि त्वं मंगलः परिगद्यसे ॥
अमङ्गलं निहत्याशु सर्वदा यक्ष मङ्गलम् ॥
बुध त्वं बुद्धिजननो बोधवान्सर्वदा नृणाम् ॥
तत्त्वावबोधं कुरूमे सोमपुत्र नमोऽस्तुते ॥
वेदशास्त्रार्थतत्त्वज्ञ ज्ञानविज्ञानपारग ॥
विबुधार्तीहरो नित्यं देवाचार्य नमोस्तुते ॥
भार्गवो भर्गजननः शुचिः श्रुतिविशारद ॥
हत्वा ग्रहकृतान्दोषानारोग्यं देहि में सदा ॥
कोणनीलाञ्जनप्रख्यं मन्दचेष्टाप्रसारिणम्
छायामार्तण्डसंभूतं तं नमामि शनैश्चरम् ॥
महाशिरा महावक्रो दीर्घदंष्ट्रो महाबलः ॥
मुण्डकायोर्ध्वकेशी च पीड़ां हरतु मे तमः ॥
अधः स्थार्धाङ्ग भोः केतो पत्रधूमसमप्रभ ॥
रौद्ररुप नमस्तुभ्यं मम पीड़ां निराकुरू ॥
इतिग्रहस्तुति
More episodes from "Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers"
Don't miss an episode of “Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers” and subscribe to it in the GetPodcast app.