Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers podcast

Asit Kritam Shiva Stotram असित कृतं शिव स्तोत्रम्

0:00
3:39
Rewind 15 seconds
Fast Forward 15 seconds

Asit Kritam Shiva Stotram असित कृतं शिव स्तोत्रम्


जगद्गुरो नम्स्तुभ्यं शिवाय शिवदाय च ।

योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः ॥१॥ 


मृत्योर्मृत्युस्वरूपेण मृत्युसंसारखण्डन ।

मृत्योरीश मृत्युबीज मृत्युञ्जय नमोऽस्तु  ते ॥२॥


कालरूपं कलयतां कालकालेश कारण ।

कालादतीत कालस्थ कालकाल नमोऽस्तु ते ॥३॥ 


गुणातीत गुणाधार गुणबीज गुणात्मक ।

गुणीश गुणिनां बीज गुणिनां गुरवे नमः ॥४॥ 


ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्पर ।

ब्रह्मबीज स्वरूपेण ब्रह्मबीज नमोऽस्तु ते ॥५॥


इति स्तुत्वा शिवं नत्वा पुरस्तस्थौ मुनीश्वरः ।

दीनवत्साश्रुनेत्रश्च पुळकाञ्चितविग्रहः ॥६॥ 


असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् ।

वर्षमेकं हविष्याशी शङ्करस्य महात्मनः ॥७॥ 


स लभेद्वैष्णवं पुत्रं ज्ञानिनं चिरजीविनम् ।

दरिद्रो भवेद्धनाढ्यो मूको भवति पण्डितः ॥८॥ 


अभार्यो लभते भार्यां सुशीलां च पतिव्रताम् ।

इह लोके सुखं भुक्त्वा यात्यन्ते शिवसन्निधिम् ॥९॥ 


इदं स्तोत्रं पुरा दत्तं ब्रह्मणा च प्रचेतसे ।

प्रचेतसा स्वपुत्रायासिताय दत्तमुत्तमम् ॥१०॥ 


इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डेअसितकृतं शिवस्तोत्रं संपूर्णम् ॥ 

More episodes from "Rajat Jain 🚩 #Chanting and #Recitation of #Jain & #Hindu #Mantras and #Prayers"